B 133-3 Pārameśvarīmatatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 133/3
Title: Pārameśvarīmatatantra
Dimensions: 29.5 x 12.5 cm x 136 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5148
Remarks:
Reel No. B 133-3 Inventory No. 49523
Title Pārameśvarīmata
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 12.5 cm
Folios 136
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation pāra. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/5148
Manuscript Features
Marginal notes are written in some folios.
Excerpts
Beginning
oṃ namaḥ śrīmahābhairavāya
śridevy uvāca.
śrutaṃ deva mayā sarvaṃ tvatprasādāvadhāritaṃ
adhunā śrotum icchāmi pāraṃparyyakramāgataṃ
kathaṃ me(2)ruḥ samutpanna uddhāras tasya kīdṛśaḥ
santānaṃ kīdṛśaṃ deva yatrotpannaṃ carācaraṃ
ṣaḍvidhaś ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutaṃ
mantramudrā(3)ś ca vidyāś ca anekākāravismayam (fol. 1v1–3)
End
aṣṭottarasahasraṃ vā kṛtvā †vāgavaśāj† jayam ||
mālatījātiyunnāgaṃ rājā padmaṃ ma(136r1)dhu///kṣitaiḥ ||
evaṃ kṛte mahāvidyā siddho sau vatsarāṃtare ||
māsatrayavidhānena sarvasiddhim avāpnuyāt ||
guruvarggo hi labhyaṃ (2) hi devatā maṃtrasaṃhitāḥ ||
tena dattena guravaḥ pūjanīyā prayatnataḥ || ○ || (fol. 135v9–136r2)
Sub-colophon
iti pārameśvarīmate dvādaśaślokapaṃcaratnoddhāraḥ ekatriṃśatimaḥ paṭalaḥ || || || || || (fol. 27r4)
Colophon
iti śrikubjikāmate ṣadpaṃcāśatitamaḥ paṭalaḥ samāptaḥ || ❁ || (fol. 136r2)
Microfilm Details
Reel No. B 0133/03
Date of Filming 15-10-1971
Exposures 140
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 35v–36r, 75v–76r and 92v–93r
Catalogued by
Date 04-05-2007
Bibliography