B 133-3 Pārameśvarīmatatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 133/3
Title: Pārameśvarīmatatantra
Dimensions: 29.5 x 12.5 cm x 136 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5148
Remarks:


Reel No. B 133-3 Inventory No. 49523

Title Pārameśvarīmata

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 12.5 cm

Folios 136

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation pāra. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5148

Manuscript Features

Marginal notes are written in some folios.

Excerpts

Beginning

oṃ namaḥ śrīmahābhairavāya

śridevy uvāca.

śrutaṃ deva mayā sarvaṃ tvatprasādāvadhāritaṃ

adhunā śrotum icchāmi pāraṃparyyakramāgataṃ

kathaṃ me(2)ruḥ samutpanna uddhāras tasya kīdṛśaḥ

santānaṃ kīdṛśaṃ deva yatrotpannaṃ carācaraṃ

ṣaḍvidhaś ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutaṃ

mantramudrā(3)ś ca vidyāś ca anekākāravismayam (fol. 1v1–3)

End

aṣṭottarasahasraṃ vā kṛtvā †vāgavaśāj† jayam ||

mālatījātiyunnāgaṃ rājā padmaṃ ma(136r1)dhu///kṣitaiḥ ||

evaṃ kṛte mahāvidyā siddho sau vatsarāṃtare ||

māsatrayavidhānena sarvasiddhim avāpnuyāt ||

guruvarggo hi labhyaṃ (2) hi devatā maṃtrasaṃhitāḥ ||

tena dattena guravaḥ pūjanīyā prayatnataḥ || ○ || (fol. 135v9–136r2)

Sub-colophon

iti pārameśvarīmate dvādaśaślokapaṃcaratnoddhāraḥ ekatriṃśatimaḥ paṭalaḥ || || || || || (fol. 27r4)

Colophon

iti śrikubjikāmate ṣadpaṃcāśatitamaḥ paṭalaḥ samāptaḥ || ❁ || (fol. 136r2)

Microfilm Details

Reel No. B 0133/03

Date of Filming 15-10-1971

Exposures 140

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 35v–36r, 75v–76r and 92v–93r

Catalogued by

Date 04-05-2007

Bibliography